A 447-7(1) Tulasīvivāhavidhi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 447/7
Title: Tulasīvivāhavidhi
Dimensions: 24.5 x 9 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1359
Remarks:
Reel No. A 447-7 Inventory No. 79289
Title Tulasīvivāhavidhi
Subject Karmakāṇda
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 24.5 x 9.0 cm
Folios 2
Lines per Folio 8
Foliation figures in both margins on the verso
Place of Deposit NAK
Accession No. 5/1359
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ |
viṣṇuyāmale | ādāv evātha tulasīṃ vane vā svagṛhe pi vā | māsatrayeṇa saṃvarddhya tato yajamānam ārabhet ||
saumyāyane prakarttavyaṃ guruśukrodaye tathā |
athavā kārttike māsi bhīṣmapaṃcadineṣu vā ||
vaivāhikeṣu ṛkṣeṣu pūrṇimāyāṃ viśeṣataḥ |
maṃḍapaṃ kārayet tatra kuṃḍaṃ vedīṃ vivāhavat ||
brāhmaṇāñ ca śucīn snātān vedavedāṃgapāragān |
brāhmaṇaṃ deśakaṃ caiva caturaś ca tathartvija
grahayajñaṃ puraḥ kṛtvā mātṛṇāṃ yajanaṃ tathā |
kṛtvā nāṃdīmukhaṃ śrāddhaṃ sauvarṇaṃ sthāpayed hariṃ | (fol. 1r1–5)
End
nīrogaṃ kuru māṃ nityaṃ niṣpāpaṃ kuru māṃ sadā |
varcasvaṃ kuru māṃ devi dhanavaṃtaṃ tathā kuru |
saṃvatsarakṛtaṃ pāpaṃ dūrīkuru mamākṣaye |
dhṛtapūrṇaṃ sahemakāṃsyapātraṃ brāhmaṇāya dadyāt ||
kāṃsyaṃ brahmamayaṃ proktaṃ
mājyaṃ bhojyaṃ divaukasāṃ |
suvarṇaṃ rudradaivatyam ataḥ śāṃtiṃ praya[c]cha me |
sapatnīkān brāhmaṇān bhojayet rādhādāmodaraprītyai daṃpatībhojanaṃ kuryāt sasuhṛdbhu[ñ]jīteti dhātrīpūjāvidhiḥ || śubham astu || (fol. 2r4–8)
Colophon
(fol. )
Microfilm Details
Reel No. A 447/7
Date of Filming 20-11-1972
Exposures 5
Used Copy Kathmandu
Type of Film positive
Catalogued by AP
Date 10-11-2009
Bibliography