A 447-7(1) Tulasīvivāhavidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 447/7
Title: Tulasīvivāhavidhi
Dimensions: 24.5 x 9 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1359
Remarks:


Reel No. A 447-7 Inventory No. 79289

Title Tulasīvivāhavidhi

Subject Karmakāṇda

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.5 x 9.0 cm

Folios 2

Lines per Folio 8

Foliation figures in both margins on the verso

Place of Deposit NAK

Accession No. 5/1359

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ |

viṣṇuyāmale | ādāv evātha tulasīṃ vane vā svagṛhe pi vā | māsatrayeṇa saṃvarddhya tato yajamānam ārabhet ||

saumyāyane prakarttavyaṃ guruśukrodaye tathā |

athavā kārttike māsi bhīṣmapaṃcadineṣu vā ||

vaivāhikeṣu ṛkṣeṣu pūrṇimāyāṃ viśeṣataḥ |

maṃḍapaṃ kārayet tatra kuṃḍaṃ vedīṃ vivāhavat ||

brāhmaṇāñ ca śucīn snātān vedavedāṃgapāragān |

brāhmaṇaṃ deśakaṃ caiva caturaś ca tathartvija

grahayajñaṃ puraḥ kṛtvā mātṛṇāṃ yajanaṃ tathā |

kṛtvā nāṃdīmukhaṃ śrāddhaṃ sauvarṇaṃ sthāpayed hariṃ | (fol. 1r1–5)

End

nīrogaṃ kuru māṃ nityaṃ niṣpāpaṃ kuru māṃ sadā |

varcasvaṃ kuru māṃ devi dhanavaṃtaṃ tathā kuru |

saṃvatsarakṛtaṃ pāpaṃ dūrīkuru mamākṣaye |

dhṛtapūrṇaṃ sahemakāṃsyapātraṃ brāhmaṇāya dadyāt ||

kāṃsyaṃ brahmamayaṃ proktaṃ

mājyaṃ bhojyaṃ divaukasāṃ |

suvarṇaṃ rudradaivatyam ataḥ śāṃtiṃ praya[c]cha me |

sapatnīkān brāhmaṇān bhojayet rādhādāmodaraprītyai daṃpatībhojanaṃ kuryāt sasuhṛdbhu[ñ]jīteti dhātrīpūjāvidhiḥ || śubham astu || (fol. 2r4–8)

Colophon

 (fol. )

Microfilm Details

Reel No. A 447/7

Date of Filming 20-11-1972

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 10-11-2009

Bibliography